www.saibaba.ws
Sai Baba Sri Sathya Sai Baba

    Home  Thought for the Day  |  Sai Inspires 

 
    Articles | Avatar | Bhajans | Experiences | Messages | Miracles | Prayers | Quotes | Stories | Service | Teachings

 

Sri Sathya Sai Baba Avatar

 

Sri Sathya Sai Vratha Kalpam
(Procedure of Worship of Sri Sathya Sai)

Index

Atha Anga Poojaam Cha Karishye

Praarthana

ATHA ASHTOTHARA POOJA

This is the worship of Sri Sathya Sai Bhagavan invoking his name 108 times. At the end of every line, a flower will be offered to the Lord.

Om Sri Bhagavan Easwaraambaa Suthaayai Namah
Om Sri Sai Raama Parabrahmane Namah
Om Sri Saadhu Jana Rakshakaaya Namah
Om Sri Sathya Sai Devaaya Namah
Om Sri Sarvopadrava Nivaarakaaya Namah
Om Sri Saarasa Nethraaya Namah
Om Sri Sowmya Vadanaaya Namah
Om Sri Sai Sankara Roopaaya Namah
Om Sri Sathya Dharma Prakaasakaaya Namah
Om Sri Parthee Pureeswaraaya Namah
Om Sri Chithraavathee Theera Nivaasaaya Namah
Om Sri Akhanda Jyothi Swaroopaaya Namah
Om Sri Sivasai Raamaaya Namah
Om Sri Prasaanthi Mandira Vaasaaya Namah
Om Sri Sarva Siddhi Daayakaaya Namah
Om Sri Aananda Saine Namah
Om Sri Akhanda Sakthi Yukthaayai Namah
Om Sri Veda Purushaayai Namah
Om Sri Veda Sravana-Aasakthaayai Namah
Om Sri Vedoddhaarakaaya Namah
Om Sri Veda Saastra Pandithaayai Namah
Om Sri Parama-Adbhutha Charithraayai Namah
Om Sri Paapa Bhanjanaaya Namah
Om Sri Bhaava-Atheethaayai Namah
Om Sri Nitalaakshaayai Namah
Om Sri Naanaardha Bodhakaaya Namah
Om Sri Navaneetha Hrudayaaya Namah
Om Sri Naanaa Roopa Dhaarine Namah
Om Sri Maanusha Veshaaya Namah
Om Sri Sanaathanaaya Namah
Om Sri Sadaa Prasanna Veekshanaaya Namah
Om Sri Karaveera Pushpa Priyaayai Namah
Om Sri Jaganmohanaaya Namah
Om Sri Sarva Loka Vaseekara Nethraaya Namah
Om Sri Bhaktha-Abheeshtha Pradaaya Namah
Om Sri Bhaktha Hrudaya Parisodhakaaya Namah
Om Sri Saantha Swaroopaaya Namah
Om Sri Sarva Sakthiyuthaaya Namah
Om Sri Sarva Matha Sammathaaya Namah
Om Sri Smarana Maathrena Prasanna Devaaya Namah
Om Sri Sahaja Karunaaya Namah
Om Sri Sarva Kalaa Priyaaya Namah
Om Sri Divya Hasthaaya Namah
Om Sri Sarva Loka Vishaya Graahyaya Namah
Om Sri Srushthi Sthithi Laya Kaaranaaya Namah
Om Sri Sadaachaara Sampannaaya Namah
Om Sri Baala Yogeeswaraaya Namah
Om Sri Sanaathana Dharma Samsthaapana-Aasakthaaya Namah
Om Sri Sparsa Maathrena Sarvaroga Nivaaranaaya Namah
Om Sri Sakala Duritha-Aarthi Bhanjanaaya Namah
Om Sri Sakala Jagad-Abhiraamaaya Namah
Om Sri Sarva Mangala Karaaya Namah
Om Sri Kaaraagaara Andhakaara-ghnaaya Namah
Om Sri Naada Bindu Kalaatheethaaya Namah
Om Sri Naarada Muni Sannuthaayai Namah
Om Sri Deena Baandhavaaya Namah
Om Sri Bhaktha Jana Hrudaya Vaasaaya Namah
Om Sri Bhaktha Paraadheenaaya Namah
Om Sri Gajageetha-Alankrutha Maalaa Dharaaya Namah
Om Sri Gajageethaa Krutha Namaskaara Sweekaraaya Namah
Om Sri Niranthara Devagana Samaasrithaaya Namah
Om Sri Anna Vasthra Daaya Namah
Om Sri Prafulla Vadanaaya Namah
Om Sri Sakala Samsaya Nivaaranaaya Namah
Om Sri Vyaaghra Simhaasana-Adhishthaaya Namah
Om Sri Sarva Loka Subhamkaraaya Namah
Om Sri Sarva Jana Vaanchaa Phala Pradaaya Namah
Om Sri Sarva Jagad Vyaapthaaya Namah
Om Sri Sarva Loka Poojithaaya Namah
Om Sri Sadaa Ambara Veekshanaaya Namah
Om Sri Naanaa Vaada Vicchedakaaya Namah
Om Sri Devathaabheeshtha Varadaaya Namah
Om Sri Pancha Bhootha-Aathmane Namah
Om Sri Vaada Bheda Nirodhakaaya Namah
Om Sri Jaraa Marana Varjithaaya Namah
Om Sri Vedaantha Saara Graahyaaya Namah
Om Sri Dooshana Thrisiro Hanthre Namah
Om Sri Mrutha Jeeva Uddhaarakaaya Namah
Om Sri Mano Sankalpa Gocharaaya Namah

Om Sri Sanaathana Dharma Pramodaaya Namah
Om Sri Dharma Priyaaya Namah
Om Sri Sathya Vaakya Priyaaya Namah
Om Sri Aasritha Vathsalaya Namah
Om Sri Bhootha Bhavishyad Varthamaana Graahyaaya Namah
Om Sri Maathru Vaakya Paripaalana Priyaaya Namah
Om Sri Om Sri Maayaa Maanusha Roopaaya Namah
Om Sri Punya Theertha Yaathraa Priyaaya Namah
Om Sri Sri Linga Madhuodhbhavaaya namah
Om Sri Jithendriyaaya Namah
Om Sri Anantha Padma Naabhaaya Namah
Om Sri Sarva Lakshana Lakshithaaya Namah
Om Sri Kutila Chitha Vidveshanaaya Namah
Om Sri Kutila Kunthala-Alankruthaaya Namah
Om Sri Smritha Chandraanaaya Namah
Om Sri Omkaraa Swaroopaya Namah
Om Sri Haasa Vilaasaaya Namah
Om Sri Omkaara Naadha Priyaaya Namah
Om Sri Chinmayaaya Namah
Om Sri Chidaanandaaya Namah
Om Sri Nithya Sathya Vrathaaya Namah
Om Sri Vismaya Dehaaya Namah
Om Sri Thaamboola Raagaaruna Adharoshtthaaaya Namah
Om Sri Janaananda Priyaaya Namah
Om Sri Raktha Varna Peethaambara Dharaaya Namah
Om Sri Swarna Bilva Dala Sruhthi Karthre Namah
Om Sri Sadaa Aathma Linga Pradaathaaya Namah
Om Sri Jyirlinga Pradaathaaya Namah
Om Sri Sai Raama Parabrahmane namah
Om Sri Jagad Guruve Namah

Atha Ashtothra Poojaam Samarpayaami

If desired devotees may perform the Sahasra Naama Pooja of Sai Bhagavan. Afterwards, the following pooja will be taken up.

Vanaspathi Samudbhootho Gandhaadhyo Gandhavathamah,
Aaghreyam Sarvadevaanaam Dhoopoyam Prathigruhyathaam.
Sarva Devathaatheetha Swaroopa Sri Sathya Sai Devathaabyo Namah.
Dhoopam Aaghraapayaami

(Joss-stick or incesne to be lit and shown)

Saajyam Thrivarthi Samyuktham Vahninaa Dyoditham Mayaa, Deepam Gruhaana Devesa Thrailokya Thimiraapaham

Sarvadevathaatheetha Swaroopa Sai Sathya Sai Devathaabyo Namah.
Deepam Samarpayami

(A three wicked lamp is to be lit and shown)

Dhoopa Deepa-Anantharam Aaachamaneeyam Samarpayaami.

(A spoonful water is to be poured into the plate before the devotee)

Avasara-Artham Kalpoktha Prasaada Naivedyam Samarpayaami.
Here a mixture of granulated wheet (suji or daliya), sugar
Raisins, cashew-nuts, almonds and clarified butter (ghee) is to be offered
As naivedyam, later to be distributed as prasadam

Om BhoorBhuvasuvah. Om That Savithur Varenyam. Bhargo Devasya Dheemahi. Dhiyo yo Nah Prachodayath. Om Devasavitha Prasuva.

(Using a flower, water from the Kalasam should be sprinkled on the naivedyam)

Sathyam Thvarthena Parischanchaami. Amruthamasthu. Amruthopastharanamasi. Sarva Devathaatheetha Swaroopa Sri Sathya Sai Devathaabhyo namah. Kalpoktha Prasaada naivedyam Samarpayaami.

(The devotee, here, should gently wave his palm from the nnaivedyam towards the Lord symbolising the offer of naivedaym to Him)

Om Praanaaya Swaahaa. Om Apaanaaya Swaahaa. Oh Vyaanaaya Swaahaa. Om Udaanaaya Swaahaa. Om Samaanaaya Swaahaa. Om Brahmane Swaahaa.

Om Sri Sarva Devathaatheetha Swaroopa Sri Sathya Sai Devathaabhyo Namah.

Madhye Madhye Paaneeyam Samarpayaami.

Place a spoonful of water in the plate after chanting each following line

Amruthaapidhaanamasi.
Uthara Aaposhanam Samarpayaami.
Hasthow Prakshaalayaami.
Paadow Prakshaalayaami.
Suddha Aachamaneeyam Samarpayaami.

Poogee Phala Saayuktham, Naaga Vallee Dalairyuthaam, Karpoora Choorna Samyuktham, Thaamboolam Prathigruhyathaam.

Sarva Devathaatheetha Swaroopa Sri Sathya Sai Devathaabhyo Namah, Sadakshina Thaamboolam Samarpayaami.

(Thaamboolam, consisting of betel leaves and arecanuts, to be offered along with some money, to the person performing the pooja)

Karpoora deepam Sumanoharam Prabho
Dadaami The Deva Vara Praseeda
Paapaandhakaaram Twaritham Nivaaraya
Prajnaana Deepam Manasi Pradeepaaya

Sarva Devathatheetha Swaroopa Sri Sathya Sai Devathaabhyo Namah, Karpoora Aananda Neerjanam Samarpayaami. Swarna Divya Manthra Pushpam Samarpayaami.

Here Manthra Pushpam may be recited ( full text and procedure are given in the annex) Anayadhaa Saranam Naasthi Thvameva Saranam Mama. Thasmaath Kaarunya Bhaavena Raksha Sai-Easwara Prabho

Sarva Devathaatheetha Swaroopa Sri Sathya Sai Devathaabhyo Namah. Aathma Pradakshina namaskaaraan Samarpayaami.

(The devotee should stand up and with palms in the posture of ?namaskar?, should go around himself three times. Then he should sit down and proceed with the pooja)

Chaamaram Veejayaami(The Lord is to be fanned gently)
Geetham Aasraavayaami (Sing devotional songs)
Nriothyam Darsayaami (Perform a dance recital)

Samastha Devopachaara Raajopachaara Sakthyopachaara Bhakthyopachaara Poojaam Samarpayaami.

(The devotee and all others present should offer devout namaskar to the Lord)
 

Best Resolution 1024x768 -- Copyright ? 2004-2015 SAIBABA.WS. All rights reserved. Please read Disclaimer.